Original

ततस्तस्या विद्युतः प्रादुरासन्नुल्काश्चापि ज्वलिताः कौरवेन्द्र ।घोषश्चान्यः प्रादुरासीत्सुघोरः सहस्रशो नदतां दुन्दुभीनाम् ॥ २५ ॥

Segmented

ततस् तस्याः विद्युतः प्रादुरासन्न् उल्काः च अपि ज्वलिताः कौरव-इन्द्र घोषः च अन्यः प्रादुरासीत् सु घोरः सहस्रशो नदताम् दुन्दुभीनाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
विद्युतः विद्युत् pos=n,g=f,c=1,n=p
प्रादुरासन्न् प्रादुरस् pos=v,p=3,n=p,l=lan
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
ज्वलिताः ज्वल् pos=va,g=f,c=1,n=p,f=part
कौरव कौरव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
सहस्रशो सहस्रशस् pos=i
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
दुन्दुभीनाम् दुन्दुभि pos=n,g=m,c=6,n=p