Original

ततो मायां विहितामन्तरिक्षे घोरां भीमां दारुणां राक्षसेन ।संपश्यामो लोहिताभ्रप्रकाशां देदीप्यन्तीमग्निशिखामिवोग्राम् ॥ २४ ॥

Segmented

ततो मायाम् विहिताम् अन्तरिक्षे घोराम् भीमाम् दारुणाम् राक्षसेन संपश्यामो लोहित-अभ्र-प्रकाशाम् देदीप्यन्तीम् अग्नि-शिखाम् इव उग्राम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
घोराम् घोर pos=a,g=f,c=2,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
संपश्यामो संपश् pos=v,p=1,n=p,l=lat
लोहित लोहित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशाम् प्रकाश pos=n,g=f,c=2,n=s
देदीप्यन्तीम् देदीप्य् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i
उग्राम् उग्र pos=a,g=f,c=2,n=s