Original

न चाददानो न च संदधानो न चेषुधी स्पृशमानः कराग्रैः ।अदृश्यद्वै लाघवात्सूतपुत्रः सर्वं बाणैश्छादयानोऽन्तरिक्षम् ॥ २३ ॥

Segmented

न च आददानः न च संदधानो न च इषुधि स्पृशमानः कर-अग्रैः अदृश्यद् वै लाघवात् सूतपुत्रः सर्वम् बाणैः छादयन् ऽन्तरिक्षम्

Analysis

Word Lemma Parse
pos=i
pos=i
आददानः आदा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
संदधानो संधा pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
इषुधि इषुधि pos=n,g=m,c=2,n=d
स्पृशमानः स्पृश् pos=va,g=m,c=1,n=s,f=part
कर कर pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
अदृश्यद् दृश् pos=v,p=3,n=s,l=lan
वै वै pos=i
लाघवात् लाघव pos=n,g=n,c=5,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
छादयन् छादय् pos=va,g=m,c=1,n=s,f=part
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s