Original

ततः कर्णो लघुचित्रास्त्रयोधी सर्वा दिशो व्यावृणोद्बाणजालैः ।न वै किंचिद्व्यापतत्तत्र भूतं तमोभूते सायकैरन्तरिक्षे ॥ २२ ॥

Segmented

ततः कर्णो लघु-चित्र-अस्त्र-योधी सर्वा दिशो व्यावृणोद् बाण-जालैः न वै किंचिद् व्यापतत् तत्र भूतम् तमः-भूते सायकैः अन्तरिक्षे

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
लघु लघु pos=a,comp=y
चित्र चित्र pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
व्यावृणोद् व्यावृ pos=v,p=3,n=s,l=lan
बाण बाण pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
pos=i
वै वै pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्यापतत् व्यापत् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
भूतम् भूत pos=n,g=n,c=1,n=s
तमः तमस् pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s