Original

संजय उवाच ।अन्तर्हितं राक्षसं तं विदित्वा संप्राक्रोशन्कुरवः सर्व एव ।कथं नायं राक्षसः कूटयोधी हन्यात्कर्णं समरेऽदृश्यमानः ॥ २१ ॥

Segmented

संजय उवाच अन्तर्हितम् राक्षसम् तम् विदित्वा संप्राक्रोशन् कुरवः सर्व एव कथम् न अयम् राक्षसः कूट-योधी हन्यात् कर्णम् समरे ऽदृश्यमानः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अन्तर्हितम् अन्तर्धा pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
संप्राक्रोशन् संप्राक्रुश् pos=v,p=3,n=p,l=lan
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
कथम् कथम् pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
कूट कूट pos=n,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
ऽदृश्यमानः अदृश्यमान pos=a,g=m,c=1,n=s