Original

धृतराष्ट्र उवाच ।तथा ह्यन्तर्हिते तस्मिन्कूटयोधिनि राक्षसे ।मामकैः प्रतिपन्नं यत्तन्ममाचक्ष्व संजय ॥ २० ॥

Segmented

धृतराष्ट्र उवाच तथा हि अन्तर्हिते तस्मिन् कूट-योधिनि राक्षसे मामकैः प्रतिपन्नम् यत् तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
हि हि pos=i
अन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
कूट कूट pos=n,comp=y
योधिनि योधिन् pos=a,g=m,c=7,n=s
राक्षसे राक्षस pos=n,g=m,c=7,n=s
मामकैः मामक pos=a,g=m,c=3,n=p
प्रतिपन्नम् प्रतिपद् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s