Original

तस्य तं तुमुलं शब्दं श्रुत्वा कुञ्जरकम्पनम् ।तावकानां महाराज भयमासीत्सुदारुणम् ॥ २ ॥

Segmented

तस्य तम् तुमुलम् शब्दम् श्रुत्वा कुञ्जर-कम्पनम् तावकानाम् महा-राज भयम् आसीत् सु दारुणम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
कुञ्जर कुञ्जर pos=n,comp=y
कम्पनम् कम्पन pos=a,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s