Original

तेनास्त्रेण हयान्पूर्वं हत्वा कर्णस्य राक्षसः ।सारथिं चैव हैडिम्बः क्षिप्रमन्तरधीयत ॥ १९ ॥

Segmented

तेन अस्त्रेण हयान् पूर्वम् हत्वा कर्णस्य राक्षसः सारथिम् च एव हैडिम्बः क्षिप्रम् अन्तरधीयत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
हयान् हय pos=n,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
हत्वा हन् pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan