Original

घटोत्कचो यदा कर्णं न विशेषयते नृप ।तदा प्रादुश्चकारोग्रमस्त्रमस्त्रविदां वरः ॥ १८ ॥

Segmented

घटोत्कचो यदा कर्णम् न विशेषयते नृप तदा प्रादुश्चकार उग्रम् अस्त्रम् अस्त्र-विदाम् वरः

Analysis

Word Lemma Parse
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
यदा यदा pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
विशेषयते विशेषय् pos=v,p=3,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
तदा तदा pos=i
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
उग्रम् उग्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s