Original

अतीव तच्चित्रमतीव रूपं बभूव युद्धं रविभीमसून्वोः ।समाकुलं शस्त्रनिपातघोरं दिवीव राह्वंशुमतोः प्रतप्तम् ॥ १७ ॥

Segmented

अतीव तत् चित्रम् अतीव रूपम् बभूव युद्धम् रवि-भीम-सून्वोः समाकुलम् शस्त्र-निपात-घोरम् दिवि इव राहु-अंशुमन्त् प्रतप्तम्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
तत् तद् pos=n,g=n,c=1,n=s
चित्रम् चित्र pos=a,g=n,c=1,n=s
अतीव अतीव pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
रवि रवि pos=n,comp=y
भीम भीम pos=n,comp=y
सून्वोः सूनु pos=n,g=m,c=6,n=d
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
निपात निपात pos=n,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
इव इव pos=i
राहु राहु pos=n,comp=y
अंशुमन्त् अंशुमन्त् pos=n,g=m,c=6,n=d
प्रतप्तम् प्रतप् pos=va,g=n,c=1,n=s,f=part