Original

समं हि तावप्रतिमप्रभावावन्योन्यमाजघ्नतुरुत्तमास्त्रैः ।तयोर्हि वीरोत्तमयोर्न कश्चिद्ददर्श तस्मिन्समरे विशेषम् ॥ १६ ॥

Segmented

समम् हि तौ अप्रतिम-प्रभावौ अन्योन्यम् आजघ्नतुः उत्तम-अस्त्रैः तयोः हि वीर-उत्तमयोः न कश्चिद् ददर्श तस्मिन् समरे विशेषम्

Analysis

Word Lemma Parse
समम् समम् pos=i
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d
अप्रतिम अप्रतिम pos=a,comp=y
प्रभावौ प्रभाव pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आजघ्नतुः आहन् pos=v,p=3,n=d,l=lit
उत्तम उत्तम pos=a,comp=y
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
तयोः तद् pos=n,g=m,c=6,n=d
हि हि pos=i
वीर वीर pos=n,comp=y
उत्तमयोः उत्तम pos=a,g=m,c=6,n=d
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
समरे समर pos=n,g=n,c=7,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s