Original

तद्बाणधारावृतमन्तरिक्षं तिर्यग्गताभिः समरे रराज ।सुवर्णपुङ्खज्वलितप्रभाभिर्विचित्रपुष्पाभिरिव स्रजाभिः ॥ १५ ॥

Segmented

तद् बाण-धारा-आवृतम् अन्तरिक्षम् तिर्यक्-गताभिः समरे रराज सुवर्ण-पुङ्ख-ज्वलित-प्रभाभिः विचित्र-पुष्पाभिः इव स्रजाभिः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
बाण बाण pos=n,comp=y
धारा धारा pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
गताभिः गम् pos=va,g=f,c=3,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
रराज राज् pos=v,p=3,n=s,l=lit
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्ख पुङ्ख pos=n,comp=y
ज्वलित ज्वल् pos=va,comp=y,f=part
प्रभाभिः प्रभा pos=n,g=f,c=3,n=p
विचित्र विचित्र pos=a,comp=y
पुष्पाभिः पुष्प pos=n,g=f,c=3,n=p
इव इव pos=i
स्रजाभिः स्रजा pos=n,g=f,c=3,n=p