Original

तौ कर्णिनाराचशिलीमुखैश्च नालीकदण्डैश्च सवत्सदन्तैः ।वराहकर्णैः सविषाणशृङ्गैः क्षुरप्रवर्षैश्च विनेदतुः खम् ॥ १४ ॥

Segmented

तौ कर्णिन्-नाराच-शिलीमुखैः च नालीक-दण्डैः च स वत्सदन्तैः वराहकर्णैः स विषाण-शृङ्गैः क्षुरप्र-वर्षैः च विनेदतुः खम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
कर्णिन् कर्णिन् pos=n,comp=y
नाराच नाराच pos=n,comp=y
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p
pos=i
नालीक नालीक pos=n,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
pos=i
pos=i
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
वराहकर्णैः वराहकर्ण pos=n,g=m,c=3,n=p
pos=i
विषाण विषाण pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=m,c=3,n=p
क्षुरप्र क्षुरप्र pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
pos=i
विनेदतुः विनद् pos=v,p=3,n=d,l=lit
खम् pos=n,g=n,c=2,n=s