Original

आस्थाय तं काञ्चनरत्नचित्रं रथोत्तमं सिंह इवोन्ननाद ।वैकर्तनं कर्णमुपेत्य चापि विव्याध वज्रप्रतिमैः पृषत्कैः ॥ १३ ॥

Segmented

आस्थाय तम् काञ्चन-रत्न-चित्रम् रथ-उत्तमम् सिंह इव उन्ननाद वैकर्तनम् कर्णम् उपेत्य च अपि विव्याध वज्र-प्रतिमैः पृषत्कैः

Analysis

Word Lemma Parse
आस्थाय आस्था pos=vi
तम् तद् pos=n,g=m,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
रत्न रत्न pos=n,comp=y
चित्रम् चित्र pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
उन्ननाद उन्नद् pos=v,p=3,n=s,l=lit
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
pos=i
अपि अपि pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वज्र वज्र pos=n,comp=y
प्रतिमैः प्रतिम pos=a,g=m,c=3,n=p
पृषत्कैः पृषत्क pos=n,g=m,c=3,n=p