Original

अविन्दमानास्त्वथ शर्म संख्ये यौधिष्ठिरं ते बलमन्वपद्यन् ।तान्प्रेक्ष्य भग्नान्विमुखीकृतांश्च घटोत्कचो रोषमतीव चक्रे ॥ १२ ॥

Segmented

अविन्दमानाः तु अथ शर्म संख्ये यौधिष्ठिरम् ते बलम् अन्वपद्यन् तान् प्रेक्ष्य भग्नान् विमुखीकृतान् च घटोत्कचो रोषम् अतीव चक्रे

Analysis

Word Lemma Parse
अविन्दमानाः अविन्दमान pos=a,g=m,c=1,n=p
तु तु pos=i
अथ अथ pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s
अन्वपद्यन् अनुपद् pos=v,p=3,n=p,l=lan
तान् तद् pos=n,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
भग्नान् भञ्ज् pos=va,g=m,c=2,n=p,f=part
विमुखीकृतान् विमुखीकृ pos=va,g=m,c=2,n=p,f=part
pos=i
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
अतीव अतीव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit