Original

संछिन्नभिन्नध्वजिनश्च केचित्केचिच्छरैरर्दितभिन्नदेहाः ।केचिद्विसूता विहयाश्च केचिद्वैकर्तनेनाशु कृता बभूवुः ॥ ११ ॥

Segmented

संछिन्न-भिन्न-ध्वजिन् च केचित् केचिद् शरैः अर्दित-भिन्न-देहाः केचिद् विसूता विहयाः च केचिद् वैकर्तनेन आशु कृता बभूवुः

Analysis

Word Lemma Parse
संछिन्न संछिद् pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
ध्वजिन् ध्वजिन् pos=a,g=m,c=1,n=p
pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
अर्दित अर्दय् pos=va,comp=y,f=part
भिन्न भिद् pos=va,comp=y,f=part
देहाः देह pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विसूता विसूत pos=a,g=m,c=1,n=p
विहयाः विहय pos=a,g=m,c=1,n=p
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वैकर्तनेन वैकर्तन pos=n,g=m,c=3,n=s
आशु आशु pos=i
कृता कृ pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit