Original

ततोऽतुलैर्वज्रनिपातकल्पैः शितैः शरैः काञ्चनचित्रपुङ्खैः ।शत्रून्व्यपोहत्समरे महात्मा वैकर्तनः पुत्रहिते रतस्ते ॥ १० ॥

Segmented

ततो ऽतुलैः वज्र-निपात-कल्पैः शितैः शरैः काञ्चन-चित्र-पुङ्खैः शत्रून् व्यपोहत् समरे महात्मा वैकर्तनः पुत्र-हिते रतः ते

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽतुलैः अतुल pos=a,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
निपात निपात pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
काञ्चन काञ्चन pos=n,comp=y
चित्र चित्र pos=a,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
व्यपोहत् व्यपोह् pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s