Original

संजय उवाच ।निहत्यालायुधं रक्षः प्रहृष्टात्मा घटोत्कचः ।ननाद विविधान्नादान्वाहिन्याः प्रमुखे स्थितः ॥ १ ॥

Segmented

संजय उवाच निहत्य अलायुधम् रक्षः प्रहृः-आत्मा घटोत्कचः ननाद विविधान् नादान् वाहिन्याः प्रमुखे स्थितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निहत्य निहन् pos=vi
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
विविधान् विविध pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
वाहिन्याः वाहिनी pos=n,g=f,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part