Original

तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः ।अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे ॥ ९ ॥

Segmented

तान् वध्यमानान् दृष्ट्वा तु भीमो भीम-पराक्रमः अभ्ययात् त्वरितः कर्णम् विशिखान् विकिरन् रणे

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
वध्यमानान् वध् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विशिखान् विशिख pos=n,g=m,c=2,n=p
विकिरन् विकृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s