Original

कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान् ।धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान् ॥ ८ ॥

Segmented

कर्णः च समरे राजन् व्यद्रावयत पार्थिवान् धृष्टद्युम्न-शिखण्डिन्-आदीन् पाञ्चालानाम् महा-रथान्

Analysis

Word Lemma Parse
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्यद्रावयत विद्रावय् pos=v,p=3,n=s,l=lan
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिन् शिखण्डिन् pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p