Original

सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान् ।परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान् ॥ ७ ॥

Segmented

सर्वान् च समरे राजन् किरीटी क्षत्रिय-ऋषभान् परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ् शरान्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
परिचिक्षेप परिक्षिप् pos=v,p=3,n=s,l=lit
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
प्रक्षिपञ् प्रक्षिप् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p