Original

अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान् ।वेगेनापततः शूरान्प्रगृहीतशरासनान् ॥ ५ ॥

Segmented

अलायुधस्य योधान् तु राक्षसान् भीम-दर्शनान् वेगेन आपततः शूरान् प्रगृहीत-शरासनान्

Analysis

Word Lemma Parse
अलायुधस्य अलायुध pos=n,g=m,c=6,n=s
योधान् योध pos=n,g=m,c=2,n=p
तु तु pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भीम भीम pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
वेगेन वेग pos=n,g=m,c=3,n=s
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
शरासनान् शरासन pos=n,g=m,c=2,n=p