Original

स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै ।प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत ॥ ४० ॥

Segmented

स तम् दृष्ट्वा विनिहतम् भीमसेन-आत्मजेन वै प्रतिज्ञाम् भीमसेनस्य पूर्णाम् एव अभ्यमन्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विनिहतम् विनिहन् pos=va,g=m,c=2,n=s,f=part
भीमसेन भीमसेन pos=n,comp=y
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
वै वै pos=i
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
एव एव pos=i
अभ्यमन्यत अभिमन् pos=v,p=3,n=s,l=lan