Original

स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान् ।युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः ।तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः ॥ ४ ॥

Segmented

स वार्ष्णेय-वचः श्रुत्वा कर्णम् उत्सृज्य वीर्यवान् युयुधे राक्षस-इन्द्रेण बक-भ्रात्रा घटोत्कचः तयोः सु तुमुलम् युद्धम् बभूव निशि रक्षसोः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वार्ष्णेय वार्ष्णेय pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
युयुधे युध् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
बक बक pos=n,comp=y
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=7,n=d
सु सु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
निशि निश् pos=n,g=f,c=7,n=s
रक्षसोः रक्षस् pos=n,g=n,c=6,n=d