Original

ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः ।जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत ॥ ३९ ॥

Segmented

ध्रुवम् स तेन हन्तव्य इति अमन्यत पार्थिवः जीवितम् चिर-कालाय भ्रातॄणाम् च अपि अमन्यत

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
हन्तव्य हन् pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
जीवितम् जीवित pos=n,g=n,c=2,n=s
चिर चिर pos=a,comp=y
कालाय काल pos=n,g=m,c=4,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
अमन्यत मन् pos=v,p=3,n=s,l=lan