Original

तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि ।हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम् ॥ ३८ ॥

Segmented

तेन हि अस्य प्रतिज्ञातम् भीमसेनम् अहम् युधि हन्ता इति स्वयम् आगम्य स्मरता वैरम् उत्तमम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=m,c=2,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
इति इति pos=i
स्वयम् स्वयम् pos=i
आगम्य आगम् pos=vi
स्मरता स्मृ pos=va,g=m,c=3,n=s,f=part
वैरम् वैर pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s