Original

अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम् ।बभूव परमोद्विग्नः सह सैन्येन भारत ॥ ३७ ॥

Segmented

अथ दुर्योधनो राजा दृष्ट्वा हतम् अलायुधम् बभूव परम-उद्विग्नः सह सैन्येन भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
सैन्येन सैन्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s