Original

अलायुधस्य तु शिरो भैमसेनिर्महाबलः ।दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम् ॥ ३६ ॥

Segmented

अलायुधस्य तु शिरो भैमसेनिः महा-बलः दुर्योधनस्य प्रमुखे चिक्षेप गत-चेतनम्

Analysis

Word Lemma Parse
अलायुधस्य अलायुध pos=n,g=m,c=6,n=s
तु तु pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
चेतनम् चेतन pos=n,g=n,c=2,n=s