Original

अतीव सा निशा तेषां बभूव विजयावहा ।विद्योतमाना विबभौ समन्ताद्दीपमालिनी ॥ ३५ ॥

Segmented

अतीव सा निशा तेषाम् बभूव विजय-आवहा विद्योतमाना विबभौ समन्ताद् दीप-मालिन्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
सा तद् pos=n,g=f,c=1,n=s
निशा निशा pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
विजय विजय pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s
विद्योतमाना विद्युत् pos=va,g=f,c=1,n=s,f=part
विबभौ विभा pos=v,p=3,n=s,l=lit
समन्ताद् समन्तात् pos=i
दीप दीप pos=n,comp=y
मालिन् मालिन् pos=a,g=f,c=1,n=s