Original

ततो भेरीसहस्राणि शङ्खानामयुतानि च ।अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते ॥ ३४ ॥

Segmented

ततो भेरी-सहस्राणि शङ्खानाम् अयुतानि च अवादयन् पाण्डवेयाः तस्मिन् रक्षसि पातिते

Analysis

Word Lemma Parse
ततो ततस् pos=i
भेरी भेरी pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=2,n=p
pos=i
अवादयन् वादय् pos=v,p=3,n=p,l=lan
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
तस्मिन् तद् pos=n,g=n,c=7,n=s
रक्षसि रक्षस् pos=n,g=n,c=7,n=s
पातिते पातय् pos=va,g=n,c=7,n=s,f=part