Original

हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम् ।पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे ॥ ३३ ॥

Segmented

हतम् दृष्ट्वा महा-कायम् बक-ज्ञाति अरिंदमम् पाञ्चालाः पाण्डवाः च एव सिंहनादान् विनेदिरे

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
बक बक pos=n,comp=y
ज्ञाति ज्ञाति pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
विनेदिरे विनद् pos=v,p=3,n=p,l=lit