Original

सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम् ।तदा सुतुमुलं नादं ननाद सुमहाबलः ॥ ३२ ॥

Segmented

सो ऽपहृत्य शिरः तस्य कुण्डलाभ्याम् विभूषितम् तदा सु तुमुलम् नादम् ननाद सु महा-बलः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपहृत्य अपहृ pos=vi
शिरः शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
सु सु pos=i
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
नादम् नाद pos=n,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s