Original

अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् ।बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत् ॥ ३१ ॥

Segmented

अथ अभिपत्य वेगेन समुद्भ्राम्य च राक्षसम् बलेन आक्षिप्य हैडिम्बः चकर्त अस्य शिरो महत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अभिपत्य अभिपत् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
समुद्भ्राम्य समुद्भ्रम् pos=vi
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
आक्षिप्य आक्षिप् pos=vi
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s