Original

तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप ।रुधिरं च महाकायावभिवृष्टाविवाचलौ ॥ ३० ॥

Segmented

तौ भिन्न-गात्रौ प्रस्वेदम् सुस्रुवाते जनाधिप रुधिरम् च महा-कायौ अभिवृष्टौ इव अचलौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
भिन्न भिद् pos=va,comp=y,f=part
गात्रौ गात्र pos=n,g=m,c=1,n=d
प्रस्वेदम् प्रस्वेद pos=n,g=m,c=2,n=s
सुस्रुवाते स्रु pos=v,p=3,n=d,l=lit
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
कायौ काय pos=n,g=m,c=1,n=d
अभिवृष्टौ अभिवृष् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
अचलौ अचल pos=n,g=m,c=1,n=d