Original

स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम् ।जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि ॥ ३ ॥

Segmented

स कर्णम् त्वम् समुत्सृज्य राक्षस-इन्द्रम् अलायुधम् जहि क्षिप्रम् महा-बाहो पश्चात् कर्णम् वधिष्यसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
समुत्सृज्य समुत्सृज् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अलायुधम् अलायुध pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
पश्चात् पश्चात् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt