Original

तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ ।भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ ॥ २९ ॥

Segmented

तौ अन्योन्यम् अभिद्रुत्य केशेषु सु महा-बलौ भुजाभ्याम् पर्यगृह्णीताम् महा-कायौ महा-बलौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
केशेषु केश pos=n,g=m,c=7,n=p
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
पर्यगृह्णीताम् परिग्रह् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
कायौ काय pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d