Original

तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा ।प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः ॥ २८ ॥

Segmented

तौ युद्ध्वा विविधैः घोरैः आयुधैः विशिखैः तथा प्रगृह्य निशितौ खड्गौ अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
युद्ध्वा युध् pos=vi
विविधैः विविध pos=a,g=n,c=3,n=p
घोरैः घोर pos=a,g=n,c=3,n=p
आयुधैः आयुध pos=n,g=n,c=3,n=p
विशिखैः विशिख pos=n,g=m,c=3,n=p
तथा तथा pos=i
प्रगृह्य प्रग्रह् pos=vi
निशितौ निशा pos=va,g=m,c=2,n=d,f=part
खड्गौ खड्ग pos=n,g=m,c=2,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit