Original

युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप ।हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा ॥ २७ ॥

Segmented

युद्धम् तद् अभवद् घोरम् भैमि-अलायुधयोः नृप हरि-इन्द्रयोः यथा राजन् वालिन्-सुग्रीवयोः पुरा

Analysis

Word Lemma Parse
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=1,n=s
भैमि भैमि pos=n,comp=y
अलायुधयोः अलायुध pos=n,g=m,c=6,n=d
नृप नृप pos=n,g=m,c=8,n=s
हरि हरि pos=n,comp=y
इन्द्रयोः इन्द्र pos=n,g=m,c=6,n=d
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वालिन् वालिन् pos=n,comp=y
सुग्रीवयोः सुग्रीव pos=n,g=m,c=6,n=d
पुरा पुरा pos=i