Original

विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः ।तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव ॥ २६ ॥

Segmented

विविधैः पर्वत-अग्रैः च नाना धातुभिः आचितैः तेषाम् शब्दो महान् आसीद् वज्राणाम् भिद्यताम् इव

Analysis

Word Lemma Parse
विविधैः विविध pos=a,g=n,c=3,n=p
पर्वत पर्वत pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
pos=i
नाना नाना pos=i
धातुभिः धातु pos=n,g=m,c=3,n=p
आचितैः आञ्च् pos=va,g=n,c=3,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
शब्दो शब्द pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
वज्राणाम् वज्र pos=n,g=m,c=6,n=p
भिद्यताम् भिद् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i