Original

शमीपीलुकरीरैश्च शम्याकैश्चैव भारत ।इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः ॥ २४ ॥

Segmented

शमी-पीलु-करीरैः च शम्याकैः च एव भारत इङ्गुदैः बदरी च कोविदारैः च पुष्पितैः

Analysis

Word Lemma Parse
शमी शमी pos=n,comp=y
पीलु पीलु pos=n,comp=y
करीरैः करीर pos=n,g=m,c=3,n=p
pos=i
शम्याकैः शम्याक pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s
इङ्गुदैः इङ्गुद pos=n,g=m,c=3,n=p
बदरी बदरी pos=n,g=f,c=3,n=p
pos=i
कोविदारैः कोविदार pos=n,g=m,c=3,n=p
pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p