Original

अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि ।उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः ॥ २३ ॥

Segmented

अयः-गुडैः भिण्डिपालैः गोशीर्ष-उलूखलैः अपि उत्पाट्य च महा-शाखा विविधैः जगतीरुहैः

Analysis

Word Lemma Parse
अयः अयस् pos=n,comp=y
गुडैः गुड pos=n,g=m,c=3,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
गोशीर्ष गोशीर्ष pos=n,comp=y
उलूखलैः उलूखल pos=n,g=n,c=3,n=p
अपि अपि pos=i
उत्पाट्य उत्पाटय् pos=vi
pos=i
महा महत् pos=a,comp=y
शाखा शाखा pos=n,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
जगतीरुहैः जगतीरुह pos=n,g=m,c=3,n=p