Original

पिनाकैः करवालैश्च तोमरप्रासकम्पनैः ।नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः ॥ २२ ॥

Segmented

पिनाकैः करवालैः च तोमर-प्रास-कम्पनैः नाराचैः निशितैः भल्लैः शरैः चक्रैः परश्वधैः

Analysis

Word Lemma Parse
पिनाकैः पिनाक pos=n,g=m,c=3,n=p
करवालैः करवाल pos=n,g=m,c=3,n=p
pos=i
तोमर तोमर pos=n,comp=y
प्रास प्रास pos=n,comp=y
कम्पनैः कम्पन pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
परश्वधैः परश्वध pos=n,g=m,c=3,n=p