Original

ततो नानाप्रहरणैरन्योन्यमभिवर्षताम् ।आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः ॥ २१ ॥

Segmented

ततो नाना प्रहरणैः अन्योन्यम् अभिवर्षताम् आयसैः परिघैः शूलैः गदा-मुसल-मुद्गरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिवर्षताम् अभिवृष् pos=va,g=m,c=6,n=p,f=part
आयसैः आयस pos=a,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=n,c=3,n=p
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p