Original

तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु ।ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत् ॥ १८ ॥

Segmented

ताम् प्रेक्ष्य विहिताम् मायाम् राक्षसो राक्षसेन तु ऊर्ध्वम् उत्पत्य हैडिम्बः ताम् मायाम् मायया अवधीत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
तु तु pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
उत्पत्य उत्पत् pos=vi
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun