Original

ततो वज्रनिपाताश्च साशनिस्तनयित्नवः ।महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे ॥ १७ ॥

Segmented

ततो वज्र-निपाताः च स अशनि-स्तनयित्नवः महान् चटचटा-शब्दः तत्र आसीत् हि महा-आहवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
वज्र वज्र pos=n,comp=y
निपाताः निपात pos=n,g=m,c=1,n=p
pos=i
pos=i
अशनि अशनि pos=n,comp=y
स्तनयित्नवः स्तनयित्नु pos=n,g=m,c=1,n=p
महान् महत् pos=a,g=m,c=1,n=s
चटचटा चटचटा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
हि हि pos=i
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s