Original

स समास्थाय मायां तु ववर्ष रुधिरं बहु ।विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः ॥ १६ ॥

Segmented

स समास्थाय मायाम् तु ववर्ष रुधिरम् बहु विद्युत्-विभ्राजितम् च आसीत् तिमिर-अभ्र-आकुलम् नभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समास्थाय समास्था pos=vi
मायाम् माया pos=n,g=f,c=2,n=s
तु तु pos=i
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
विभ्राजितम् विभ्राज् pos=va,g=n,c=1,n=s,f=part
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तिमिर तिमिर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
नभः नभस् pos=n,g=n,c=1,n=s