Original

स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः ।उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम् ॥ १५ ॥

Segmented

स भग्न-हय-चक्र-अक्षः विशीर्ण-ध्वज-कूबरः उत्पपात रथात् तूर्णम् मायाम् आस्थाय राक्षसीम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
हय हय pos=n,comp=y
चक्र चक्र pos=n,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
विशीर्ण विशृ pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
कूबरः कूबर pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s