Original

सा हयान्सारथिं चैव रथं चास्य महास्वना ।चूर्णयामास वेगेन विसृष्टा भीमकर्मणा ॥ १४ ॥

Segmented

सा हयान् सारथिम् च एव रथम् च अस्य महा-स्वना चूर्णयामास वेगेन विसृष्टा भीम-कर्मना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
स्वना स्वन pos=n,g=f,c=1,n=s
चूर्णयामास चूर्णय् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
भीम भीम pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s