Original

ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम् ।चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम् ॥ १३ ॥

Segmented

ततो दीप्त-अग्नि-संकाशाम् शत-घण्टाम् अलंकृताम् चिक्षेप समरे तस्मै गदाम् काञ्चन-भूषणाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
संकाशाम् संकाश pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
घण्टाम् घण्टा pos=n,g=f,c=2,n=s
अलंकृताम् अलंकृ pos=va,g=f,c=2,n=s,f=part
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
काञ्चन काञ्चन pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s