Original

स तु तेन प्रहारेण भैमसेनिर्महाबलः ।ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान् ॥ १२ ॥

Segmented

स तु तेन प्रहारेण भैमसेनिः महा-बलः ईषत् मूर्च्छा-अन्वितः ऽऽत्मानम् संस्तम्भयत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रहारेण प्रहार pos=n,g=m,c=3,n=s
भैमसेनिः भैमसेनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ईषत् ईषत् pos=i
मूर्च्छा मूर्छा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ऽऽत्मानम् संस्तम्भय् pos=v,p=3,n=s,l=lan
संस्तम्भयत वीर्यवत् pos=a,g=m,c=1,n=s